Nojoto: Largest Storytelling Platform

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।   
 उज्जयिन्यां महाकालम्ॐकारममलेश्वरम्॥ 
 परल्यां वैद्यनाथं च डाकिन्यां भीमाशंकरम्। 
 सेतुबंधे तु रामेशं नागेशं दारुकावने॥ 
 वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे। 
 हिमालये तु केदारम् घुश्मेशं च शिवालये॥ 
 एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः।  
 सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥

©Devanand Jadhav अत्यंत पवित्र व शुभ मानल्या जाणाऱ्या द्वादश ज्योतिर्लिंगाची महती सांगणारा हा श्लोक. श्रावण मास हा शिवपूजनासाठी अत्यंत शुभ मानला जातो.
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।   
 उज्जयिन्यां महाकालम्ॐकारममलेश्वरम्॥ 
 परल्यां वैद्यनाथं च डाकिन्यां भीमाशंकरम्। 
 सेतुबंधे तु रामेशं नागेशं दारुकावने॥ 
 वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे। 
 हिमालये तु केदारम् घुश्मेशं च शिवालये॥ 
 एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः।  
 सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥

©Devanand Jadhav अत्यंत पवित्र व शुभ मानल्या जाणाऱ्या द्वादश ज्योतिर्लिंगाची महती सांगणारा हा श्लोक. श्रावण मास हा शिवपूजनासाठी अत्यंत शुभ मानला जातो.