Nojoto: Largest Storytelling Platform

|अथ देव्यपराधक्षमापनस्तोत्रम् || devi apradh ksh

|अथ देव्यपराधक्षमापनस्तोत्रम् || 

devi apradh kshama stotram :-

न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो 
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः |

न जाने मुद्रास्ते तदपि च न जाने विलपनं 
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ||१||

विधेरज्ञानेन द्रविणविरहेणालसतया विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् |

तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे 
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ||२||

पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः 
परं तेषां मध्ये विरलतरलोऽहं तव सुतः |

मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे 
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ||३||

जगन्मातर्मातस्तव चरणसेवा न रचिता न वा दत्तं देवि द्रविणमपि भूयस्तव मया |

तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ||४||

परित्यक्ता देवा विविधविधसेवाकुलतया मया पञ्चा शीतेरधिकमपनीते तु वयसि |

इदानीं चेन्मातस्तव यदि कृपा नापि भविता 
निरालम्बो लम्बोदरजननि कं यामि शरणम् ||५||

श्वपाको जल्पाको भवति मधुपाकोपमगिरा 
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः |

तवापर्णे कर्णे विशति मनु वर्णे फलमिदं जनः को जानीते जननि जननीयं जपविधौ ||६||

चिताभस्मालेपो गरलमशनं दिक्पटधरो जटाधारी कण्ठे भुजगपतिहारी पशुपतिः |

कपाली भूतेशो भजति जगदीशैकपदवीं भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ||७||

न मोक्षस्याकांक्षा भवविभववाञ्छापि च न मे 
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः |

अतस्त्वां संयाचे जननि जननं यातु मम वै 
मृडानी रुद्राणी शिव शिव भवानीति जपतः ||८||

नाराधितासि विधिना विविधोपचारैः किं रुक्षचिन्तनपरैर्न कृतं वचोभिः |

श्यामे त्वमेव यदि किञ्चन मय्यनाथे धत्से कृपामुचितमम्ब परं तवैव ||९||

आपत्सु मग्नः स्मरणं त्वदीयं करोमि दुर्गे करुणार्णवेशि |

नैतच्छठत्वं मम भावयेथाः क्षुधातृषार्ता जननीं स्मरन्ति ||१०||

जगदम्ब विचित्र मत्र किं परिपूर्णा करुणास्ति चेन्मयि |

अपराधपरम्परापरं न हि माता समुपेक्षते सुतम् ||११||

मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि |

एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ||१२||

ॐ ||
|अथ देव्यपराधक्षमापनस्तोत्रम् || 

devi apradh kshama stotram :-

न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो 
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः |

न जाने मुद्रास्ते तदपि च न जाने विलपनं 
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ||१||

विधेरज्ञानेन द्रविणविरहेणालसतया विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् |

तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे 
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ||२||

पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः 
परं तेषां मध्ये विरलतरलोऽहं तव सुतः |

मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे 
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ||३||

जगन्मातर्मातस्तव चरणसेवा न रचिता न वा दत्तं देवि द्रविणमपि भूयस्तव मया |

तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ||४||

परित्यक्ता देवा विविधविधसेवाकुलतया मया पञ्चा शीतेरधिकमपनीते तु वयसि |

इदानीं चेन्मातस्तव यदि कृपा नापि भविता 
निरालम्बो लम्बोदरजननि कं यामि शरणम् ||५||

श्वपाको जल्पाको भवति मधुपाकोपमगिरा 
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः |

तवापर्णे कर्णे विशति मनु वर्णे फलमिदं जनः को जानीते जननि जननीयं जपविधौ ||६||

चिताभस्मालेपो गरलमशनं दिक्पटधरो जटाधारी कण्ठे भुजगपतिहारी पशुपतिः |

कपाली भूतेशो भजति जगदीशैकपदवीं भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ||७||

न मोक्षस्याकांक्षा भवविभववाञ्छापि च न मे 
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः |

अतस्त्वां संयाचे जननि जननं यातु मम वै 
मृडानी रुद्राणी शिव शिव भवानीति जपतः ||८||

नाराधितासि विधिना विविधोपचारैः किं रुक्षचिन्तनपरैर्न कृतं वचोभिः |

श्यामे त्वमेव यदि किञ्चन मय्यनाथे धत्से कृपामुचितमम्ब परं तवैव ||९||

आपत्सु मग्नः स्मरणं त्वदीयं करोमि दुर्गे करुणार्णवेशि |

नैतच्छठत्वं मम भावयेथाः क्षुधातृषार्ता जननीं स्मरन्ति ||१०||

जगदम्ब विचित्र मत्र किं परिपूर्णा करुणास्ति चेन्मयि |

अपराधपरम्परापरं न हि माता समुपेक्षते सुतम् ||११||

मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि |

एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ||१२||

ॐ ||
sudhanshu3386

sudhanshu

New Creator